वांछित मन्त्र चुनें

अ॒रु॒णप्सु॑रु॒षा अ॑भू॒दक॒र्ज्योति॑ॠ॒ताव॑री । अन्ति॒ षद्भू॑तु वा॒मव॑: ॥

अंग्रेज़ी लिप्यंतरण

aruṇapsur uṣā abhūd akar jyotir ṛtāvarī | anti ṣad bhūtu vām avaḥ ||

पद पाठ

अ॒रु॒णऽप्सुः॑ । उ॒षाः । अ॒भू॒त् । अकः॑ । ज्योतिः॑ । ऋ॒तऽव॑री । अन्ति॑ । सत् । भू॒तु॒ । वा॒म् । अवः॑ ॥ ८.७३.१६

ऋग्वेद » मण्डल:8» सूक्त:73» मन्त्र:16 | अष्टक:6» अध्याय:5» वर्ग:20» मन्त्र:6 | मण्डल:8» अनुवाक:8» मन्त्र:16


बार पढ़ा गया

शिव शंकर शर्मा

पदार्थान्वयभाषाः - हे राजा+अमात्य ! (वाम्) आप दोनों का (यः+रथः) जो रथ (रजांसि) विविध लोकों में तथा (रोदसी) द्युलोक और पृथिवी के सर्व भागों में (वि+याति) विशेषरूप से जाता आता है, उस परम वेगवान् रथ के द्वारा हमारे निकट आवें ॥१३॥
भावार्थभाषाः - विमान या रथ वैसा बनावे, जिसकी गति तीन लोक में अहत हो ॥१३॥
बार पढ़ा गया

शिव शंकर शर्मा

पदार्थान्वयभाषाः - हे अश्विना=अश्विनौ ! वां=युवयोः। यो रथः। रजांसि=विविधान् लोकान्। तथा रोदसी=द्यावापृथिव्यौ च। वियाति=विशेषेण गच्छति। तेन जवीयसा रथेन अस्मानागच्छतम्। अन्ति० ॥१३॥